सूर्क्ष्य् धातुरूपाणि - षूर्क्ष्यँ ईर्ष्यार्थः - भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सूर्क्ष्येत् / सूर्क्ष्येद्
सूर्क्ष्येताम्
सूर्क्ष्येयुः
मध्यम
सूर्क्ष्येः
सूर्क्ष्येतम्
सूर्क्ष्येत
उत्तम
सूर्क्ष्येयम्
सूर्क्ष्येव
सूर्क्ष्येम