सु धातुरूपाणि - षुञ् अभिषवे - स्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सुनुयात् / सुनुयाद्
सुनुयाताम्
सुनुयुः
मध्यम
सुनुयाः
सुनुयातम्
सुनुयात
उत्तम
सुनुयाम्
सुनुयाव
सुनुयाम