सिम्भ् धातुरूपाणि - षिम्भुँ हिंसार्थः इत्येके - भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सिम्भेत् / सिम्भेद्
सिम्भेताम्
सिम्भेयुः
मध्यम
सिम्भेः
सिम्भेतम्
सिम्भेत
उत्तम
सिम्भेयम्
सिम्भेव
सिम्भेम