सिम्भ् धातुरूपाणि - षिम्भुँ हिंसार्थः इत्येके - भ्वादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
असिम्भत् / असिम्भद्
असिम्भताम्
असिम्भन्
मध्यम
असिम्भः
असिम्भतम्
असिम्भत
उत्तम
असिम्भम्
असिम्भाव
असिम्भाम