सिभ् धातुरूपाणि - षिभुँ हिंसार्थः इत्येके - भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सेभतात् / सेभताद् / सेभतु
सेभताम्
सेभन्तु
मध्यम
सेभतात् / सेभताद् / सेभ
सेभतम्
सेभत
उत्तम
सेभानि
सेभाव
सेभाम