सिभ् धातुरूपाणि - षिभुँ हिंसार्थः इत्येके - भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सिभ्यात् / सिभ्याद्
सिभ्यास्ताम्
सिभ्यासुः
मध्यम
सिभ्याः
सिभ्यास्तम्
सिभ्यास्त
उत्तम
सिभ्यासम्
सिभ्यास्व
सिभ्यास्म