सिन्व् धातुरूपाणि - षिविँ सेचने इत्येके सेवन इति तरङ्गिण्याम् - भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सिन्वेत् / सिन्वेद्
सिन्वेताम्
सिन्वेयुः
मध्यम
सिन्वेः
सिन्वेतम्
सिन्वेत
उत्तम
सिन्वेयम्
सिन्वेव
सिन्वेम