सिन्व् धातुरूपाणि - षिविँ सेचने इत्येके सेवन इति तरङ्गिण्याम् - भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सिन्वतात् / सिन्वताद् / सिन्वतु
सिन्वताम्
सिन्वन्तु
मध्यम
सिन्वतात् / सिन्वताद् / सिन्व
सिन्वतम्
सिन्वत
उत्तम
सिन्वानि
सिन्वाव
सिन्वाम