सिध् धातुरूपाणि - षिधूँ शास्त्रे माङ्गल्ये च - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
सेधति
सेधतः
सेधन्ति
मध्यम
सेधसि
सेधथः
सेधथ
उत्तम
सेधामि
सेधावः
सेधामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
सिषेध
सिषिधतुः
सिषिधुः
मध्यम
सिषेधिथ / सिषेद्ध
सिषिधथुः
सिषिध
उत्तम
सिषेध
सिषिधिव / सिषिध्व
सिषिधिम / सिषिध्म
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
सेधिता / सेद्धा
सेधितारौ / सेद्धारौ
सेधितारः / सेद्धारः
मध्यम
सेधितासि / सेद्धासि
सेधितास्थः / सेद्धास्थः
सेधितास्थ / सेद्धास्थ
उत्तम
सेधितास्मि / सेद्धास्मि
सेधितास्वः / सेद्धास्वः
सेधितास्मः / सेद्धास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
सेधिष्यति / सेत्स्यति
सेधिष्यतः / सेत्स्यतः
सेधिष्यन्ति / सेत्स्यन्ति
मध्यम
सेधिष्यसि / सेत्स्यसि
सेधिष्यथः / सेत्स्यथः
सेधिष्यथ / सेत्स्यथ
उत्तम
सेधिष्यामि / सेत्स्यामि
सेधिष्यावः / सेत्स्यावः
सेधिष्यामः / सेत्स्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
सेधतात् / सेधताद् / सेधतु
सेधताम्
सेधन्तु
मध्यम
सेधतात् / सेधताद् / सेध
सेधतम्
सेधत
उत्तम
सेधानि
सेधाव
सेधाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
असेधत् / असेधद्
असेधताम्
असेधन्
मध्यम
असेधः
असेधतम्
असेधत
उत्तम
असेधम्
असेधाव
असेधाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
सेधेत् / सेधेद्
सेधेताम्
सेधेयुः
मध्यम
सेधेः
सेधेतम्
सेधेत
उत्तम
सेधेयम्
सेधेव
सेधेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
सिध्यात् / सिध्याद्
सिध्यास्ताम्
सिध्यासुः
मध्यम
सिध्याः
सिध्यास्तम्
सिध्यास्त
उत्तम
सिध्यासम्
सिध्यास्व
सिध्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
असेधीत् / असेधीद् / असैत्सीत् / असैत्सीद्
असेधिष्टाम् / असैद्धाम्
असेधिषुः / असैत्सुः
मध्यम
असेधीः / असैत्सीः
असेधिष्टम् / असैद्धम्
असेधिष्ट / असैद्ध
उत्तम
असेधिषम् / असैत्सम्
असेधिष्व / असैत्स्व
असेधिष्म / असैत्स्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
असेधिष्यत् / असेधिष्यद् / असेत्स्यत् / असेत्स्यद्
असेधिष्यताम् / असेत्स्यताम्
असेधिष्यन् / असेत्स्यन्
मध्यम
असेधिष्यः / असेत्स्यः
असेधिष्यतम् / असेत्स्यतम्
असेधिष्यत / असेत्स्यत
उत्तम
असेधिष्यम् / असेत्स्यम्
असेधिष्याव / असेत्स्याव
असेधिष्याम / असेत्स्याम