सिध् धातुरूपाणि - षिधूँ शास्त्रे माङ्गल्ये च - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
सिध्यते
सिध्येते
सिध्यन्ते
मध्यम
सिध्यसे
सिध्येथे
सिध्यध्वे
उत्तम
सिध्ये
सिध्यावहे
सिध्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
सिषिधे
सिषिधाते
सिषिधिरे
मध्यम
सिषिधिषे / सिषित्से
सिषिधाथे
सिषिधिध्वे / सिषिद्ध्वे
उत्तम
सिषिधे
सिषिधिवहे / सिषिध्वहे
सिषिधिमहे / सिषिध्महे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
सेधिता / सेद्धा
सेधितारौ / सेद्धारौ
सेधितारः / सेद्धारः
मध्यम
सेधितासे / सेद्धासे
सेधितासाथे / सेद्धासाथे
सेधिताध्वे / सेद्धाध्वे
उत्तम
सेधिताहे / सेद्धाहे
सेधितास्वहे / सेद्धास्वहे
सेधितास्महे / सेद्धास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
सेधिष्यते / सेत्स्यते
सेधिष्येते / सेत्स्येते
सेधिष्यन्ते / सेत्स्यन्ते
मध्यम
सेधिष्यसे / सेत्स्यसे
सेधिष्येथे / सेत्स्येथे
सेधिष्यध्वे / सेत्स्यध्वे
उत्तम
सेधिष्ये / सेत्स्ये
सेधिष्यावहे / सेत्स्यावहे
सेधिष्यामहे / सेत्स्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
सिध्यताम्
सिध्येताम्
सिध्यन्ताम्
मध्यम
सिध्यस्व
सिध्येथाम्
सिध्यध्वम्
उत्तम
सिध्यै
सिध्यावहै
सिध्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
असिध्यत
असिध्येताम्
असिध्यन्त
मध्यम
असिध्यथाः
असिध्येथाम्
असिध्यध्वम्
उत्तम
असिध्ये
असिध्यावहि
असिध्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
सिध्येत
सिध्येयाताम्
सिध्येरन्
मध्यम
सिध्येथाः
सिध्येयाथाम्
सिध्येध्वम्
उत्तम
सिध्येय
सिध्येवहि
सिध्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
सेधिषीष्ट / सित्सीष्ट
सेधिषीयास्ताम् / सित्सीयास्ताम्
सेधिषीरन् / सित्सीरन्
मध्यम
सेधिषीष्ठाः / सित्सीष्ठाः
सेधिषीयास्थाम् / सित्सीयास्थाम्
सेधिषीध्वम् / सित्सीध्वम्
उत्तम
सेधिषीय / सित्सीय
सेधिषीवहि / सित्सीवहि
सेधिषीमहि / सित्सीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
असेधि
असेधिषाताम् / असित्साताम्
असेधिषत / असित्सत
मध्यम
असेधिष्ठाः / असिद्धाः
असेधिषाथाम् / असित्साथाम्
असेधिढ्वम् / असिद्ध्वम्
उत्तम
असेधिषि / असित्सि
असेधिष्वहि / असित्स्वहि
असेधिष्महि / असित्स्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
असेधिष्यत / असेत्स्यत
असेधिष्येताम् / असेत्स्येताम्
असेधिष्यन्त / असेत्स्यन्त
मध्यम
असेधिष्यथाः / असेत्स्यथाः
असेधिष्येथाम् / असेत्स्येथाम्
असेधिष्यध्वम् / असेत्स्यध्वम्
उत्तम
असेधिष्ये / असेत्स्ये
असेधिष्यावहि / असेत्स्यावहि
असेधिष्यामहि / असेत्स्यामहि