सिट् धातुरूपाणि - षिटँ अनादरे - भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सिट्यात् / सिट्याद्
सिट्यास्ताम्
सिट्यासुः
मध्यम
सिट्याः
सिट्यास्तम्
सिट्यास्त
उत्तम
सिट्यासम्
सिट्यास्व
सिट्यास्म