सह् धातुरूपाणि - कर्तरि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्

षहँ मर्षणे - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सहिषीष्ट
सहिषीयास्ताम्
सहिषीरन्
मध्यम
सहिषीष्ठाः
सहिषीयास्थाम्
सहिषीढ्वम् / सहिषीध्वम्
उत्तम
सहिषीय
सहिषीवहि
सहिषीमहि