सस् धातुरूपाणि - षसँ स्वप्ने - अदादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
सस्ति
सस्तः
ससन्ति
मध्यम
सस्सि
सस्थः
सस्थ
उत्तम
सस्मि
सस्वः
सस्मः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
ससास
सेषतुः
सेषुः
मध्यम
सेषिथ
सेषथुः
सेष
उत्तम
ससस / ससास
सेषिव
सेषिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
ससिता
ससितारौ
ससितारः
मध्यम
ससितासि
ससितास्थः
ससितास्थ
उत्तम
ससितास्मि
ससितास्वः
ससितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
ससिष्यति
ससिष्यतः
ससिष्यन्ति
मध्यम
ससिष्यसि
ससिष्यथः
ससिष्यथ
उत्तम
ससिष्यामि
ससिष्यावः
ससिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
सस्तात् / सस्ताद् / सस्तु
सस्ताम्
ससन्तु
मध्यम
सस्तात् / सस्ताद् / सधि
सस्तम्
सस्त
उत्तम
ससानि
ससाव
ससाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
असत् / असद्
असस्ताम्
अससन्
मध्यम
असः / असत् / असद्
असस्तम्
असस्त
उत्तम
अससम्
असस्व
असस्म
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
सस्यात् / सस्याद्
सस्याताम्
सस्युः
मध्यम
सस्याः
सस्यातम्
सस्यात
उत्तम
सस्याम्
सस्याव
सस्याम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
सस्यात् / सस्याद्
सस्यास्ताम्
सस्यासुः
मध्यम
सस्याः
सस्यास्तम्
सस्यास्त
उत्तम
सस्यासम्
सस्यास्व
सस्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
असासीत् / असासीद् / अससीत् / अससीद्
असासिष्टाम् / अससिष्टाम्
असासिषुः / अससिषुः
मध्यम
असासीः / अससीः
असासिष्टम् / अससिष्टम्
असासिष्ट / अससिष्ट
उत्तम
असासिषम् / अससिषम्
असासिष्व / अससिष्व
असासिष्म / अससिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अससिष्यत् / अससिष्यद्
अससिष्यताम्
अससिष्यन्
मध्यम
अससिष्यः
अससिष्यतम्
अससिष्यत
उत्तम
अससिष्यम्
अससिष्याव
अससिष्याम