सस्ज् धातुरूपाणि - षस्जँ गतौ - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
सज्जति
सज्जतः
सज्जन्ति
मध्यम
सज्जसि
सज्जथः
सज्जथ
उत्तम
सज्जामि
सज्जावः
सज्जामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
ससज्ज
ससज्जतुः
ससज्जुः
मध्यम
ससज्जिथ
ससज्जथुः
ससज्ज
उत्तम
ससज्ज
ससज्जिव
ससज्जिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
सज्जिता
सज्जितारौ
सज्जितारः
मध्यम
सज्जितासि
सज्जितास्थः
सज्जितास्थ
उत्तम
सज्जितास्मि
सज्जितास्वः
सज्जितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
सज्जिष्यति
सज्जिष्यतः
सज्जिष्यन्ति
मध्यम
सज्जिष्यसि
सज्जिष्यथः
सज्जिष्यथ
उत्तम
सज्जिष्यामि
सज्जिष्यावः
सज्जिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
सज्जतात् / सज्जताद् / सज्जतु
सज्जताम्
सज्जन्तु
मध्यम
सज्जतात् / सज्जताद् / सज्ज
सज्जतम्
सज्जत
उत्तम
सज्जानि
सज्जाव
सज्जाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
असज्जत् / असज्जद्
असज्जताम्
असज्जन्
मध्यम
असज्जः
असज्जतम्
असज्जत
उत्तम
असज्जम्
असज्जाव
असज्जाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
सज्जेत् / सज्जेद्
सज्जेताम्
सज्जेयुः
मध्यम
सज्जेः
सज्जेतम्
सज्जेत
उत्तम
सज्जेयम्
सज्जेव
सज्जेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
सज्ज्यात् / सज्ज्याद्
सज्ज्यास्ताम्
सज्ज्यासुः
मध्यम
सज्ज्याः
सज्ज्यास्तम्
सज्ज्यास्त
उत्तम
सज्ज्यासम्
सज्ज्यास्व
सज्ज्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
असज्जीत् / असज्जीद्
असज्जिष्टाम्
असज्जिषुः
मध्यम
असज्जीः
असज्जिष्टम्
असज्जिष्ट
उत्तम
असज्जिषम्
असज्जिष्व
असज्जिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
असज्जिष्यत् / असज्जिष्यद्
असज्जिष्यताम्
असज्जिष्यन्
मध्यम
असज्जिष्यः
असज्जिष्यतम्
असज्जिष्यत
उत्तम
असज्जिष्यम्
असज्जिष्याव
असज्जिष्याम