सस्ज् धातुरूपाणि - षस्जँ गतौ - भ्वादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
असज्जत् / असज्जद्
असज्जताम्
असज्जन्
मध्यम
असज्जः
असज्जतम्
असज्जत
उत्तम
असज्जम्
असज्जाव
असज्जाम