सर्व् धातुरूपाणि - षर्वँ हिंसायाम् - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
सर्वति
सर्वतः
सर्वन्ति
मध्यम
सर्वसि
सर्वथः
सर्वथ
उत्तम
सर्वामि
सर्वावः
सर्वामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
ससर्व
ससर्वतुः
ससर्वुः
मध्यम
ससर्विथ
ससर्वथुः
ससर्व
उत्तम
ससर्व
ससर्विव
ससर्विम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
सर्विता
सर्वितारौ
सर्वितारः
मध्यम
सर्वितासि
सर्वितास्थः
सर्वितास्थ
उत्तम
सर्वितास्मि
सर्वितास्वः
सर्वितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
सर्विष्यति
सर्विष्यतः
सर्विष्यन्ति
मध्यम
सर्विष्यसि
सर्विष्यथः
सर्विष्यथ
उत्तम
सर्विष्यामि
सर्विष्यावः
सर्विष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
सर्वतात् / सर्वताद् / सर्वतु
सर्वताम्
सर्वन्तु
मध्यम
सर्वतात् / सर्वताद् / सर्व
सर्वतम्
सर्वत
उत्तम
सर्वाणि
सर्वाव
सर्वाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
असर्वत् / असर्वद्
असर्वताम्
असर्वन्
मध्यम
असर्वः
असर्वतम्
असर्वत
उत्तम
असर्वम्
असर्वाव
असर्वाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
सर्वेत् / सर्वेद्
सर्वेताम्
सर्वेयुः
मध्यम
सर्वेः
सर्वेतम्
सर्वेत
उत्तम
सर्वेयम्
सर्वेव
सर्वेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
सर्व्यात् / सर्व्याद्
सर्व्यास्ताम्
सर्व्यासुः
मध्यम
सर्व्याः
सर्व्यास्तम्
सर्व्यास्त
उत्तम
सर्व्यासम्
सर्व्यास्व
सर्व्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
असर्वीत् / असर्वीद्
असर्विष्टाम्
असर्विषुः
मध्यम
असर्वीः
असर्विष्टम्
असर्विष्ट
उत्तम
असर्विषम्
असर्विष्व
असर्विष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
असर्विष्यत् / असर्विष्यद्
असर्विष्यताम्
असर्विष्यन्
मध्यम
असर्विष्यः
असर्विष्यतम्
असर्विष्यत
उत्तम
असर्विष्यम्
असर्विष्याव
असर्विष्याम