सर्ब् धातुरूपाणि - षर्बँ गतौ - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
सर्बति
सर्बतः
सर्बन्ति
मध्यम
सर्बसि
सर्बथः
सर्बथ
उत्तम
सर्बामि
सर्बावः
सर्बामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
ससर्ब
ससर्बतुः
ससर्बुः
मध्यम
ससर्बिथ
ससर्बथुः
ससर्ब
उत्तम
ससर्ब
ससर्बिव
ससर्बिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
सर्बिता
सर्बितारौ
सर्बितारः
मध्यम
सर्बितासि
सर्बितास्थः
सर्बितास्थ
उत्तम
सर्बितास्मि
सर्बितास्वः
सर्बितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
सर्बिष्यति
सर्बिष्यतः
सर्बिष्यन्ति
मध्यम
सर्बिष्यसि
सर्बिष्यथः
सर्बिष्यथ
उत्तम
सर्बिष्यामि
सर्बिष्यावः
सर्बिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
सर्बतात् / सर्बताद् / सर्बतु
सर्बताम्
सर्बन्तु
मध्यम
सर्बतात् / सर्बताद् / सर्ब
सर्बतम्
सर्बत
उत्तम
सर्बाणि
सर्बाव
सर्बाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
असर्बत् / असर्बद्
असर्बताम्
असर्बन्
मध्यम
असर्बः
असर्बतम्
असर्बत
उत्तम
असर्बम्
असर्बाव
असर्बाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
सर्बेत् / सर्बेद्
सर्बेताम्
सर्बेयुः
मध्यम
सर्बेः
सर्बेतम्
सर्बेत
उत्तम
सर्बेयम्
सर्बेव
सर्बेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
सर्ब्यात् / सर्ब्याद्
सर्ब्यास्ताम्
सर्ब्यासुः
मध्यम
सर्ब्याः
सर्ब्यास्तम्
सर्ब्यास्त
उत्तम
सर्ब्यासम्
सर्ब्यास्व
सर्ब्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
असर्बीत् / असर्बीद्
असर्बिष्टाम्
असर्बिषुः
मध्यम
असर्बीः
असर्बिष्टम्
असर्बिष्ट
उत्तम
असर्बिषम्
असर्बिष्व
असर्बिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
असर्बिष्यत् / असर्बिष्यद्
असर्बिष्यताम्
असर्बिष्यन्
मध्यम
असर्बिष्यः
असर्बिष्यतम्
असर्बिष्यत
उत्तम
असर्बिष्यम्
असर्बिष्याव
असर्बिष्याम