सन् धातुरूपाणि - षनँ सम्भक्तौ - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
सनति
सनतः
सनन्ति
मध्यम
सनसि
सनथः
सनथ
उत्तम
सनामि
सनावः
सनामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
ससान
सेनतुः
सेनुः
मध्यम
सेनिथ
सेनथुः
सेन
उत्तम
ससन / ससान
सेनिव
सेनिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
सनिता
सनितारौ
सनितारः
मध्यम
सनितासि
सनितास्थः
सनितास्थ
उत्तम
सनितास्मि
सनितास्वः
सनितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
सनिष्यति
सनिष्यतः
सनिष्यन्ति
मध्यम
सनिष्यसि
सनिष्यथः
सनिष्यथ
उत्तम
सनिष्यामि
सनिष्यावः
सनिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
सनतात् / सनताद् / सनतु
सनताम्
सनन्तु
मध्यम
सनतात् / सनताद् / सन
सनतम्
सनत
उत्तम
सनानि
सनाव
सनाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
असनत् / असनद्
असनताम्
असनन्
मध्यम
असनः
असनतम्
असनत
उत्तम
असनम्
असनाव
असनाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
सनेत् / सनेद्
सनेताम्
सनेयुः
मध्यम
सनेः
सनेतम्
सनेत
उत्तम
सनेयम्
सनेव
सनेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
सायात् / सायाद् / सन्यात् / सन्याद्
सायास्ताम् / सन्यास्ताम्
सायासुः / सन्यासुः
मध्यम
सायाः / सन्याः
सायास्तम् / सन्यास्तम्
सायास्त / सन्यास्त
उत्तम
सायासम् / सन्यासम्
सायास्व / सन्यास्व
सायास्म / सन्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
असानीत् / असानीद् / असनीत् / असनीद्
असानिष्टाम् / असनिष्टाम्
असानिषुः / असनिषुः
मध्यम
असानीः / असनीः
असानिष्टम् / असनिष्टम्
असानिष्ट / असनिष्ट
उत्तम
असानिषम् / असनिषम्
असानिष्व / असनिष्व
असानिष्म / असनिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
असनिष्यत् / असनिष्यद्
असनिष्यताम्
असनिष्यन्
मध्यम
असनिष्यः
असनिष्यतम्
असनिष्यत
उत्तम
असनिष्यम्
असनिष्याव
असनिष्याम