सन् धातुरूपाणि - षनुँ दाने - तनादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
सनोति
सनुतः
सन्वन्ति
मध्यम
सनोषि
सनुथः
सनुथ
उत्तम
सनोमि
सन्वः / सनुवः
सन्मः / सनुमः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
ससान
सेनतुः
सेनुः
मध्यम
सेनिथ
सेनथुः
सेन
उत्तम
ससन / ससान
सेनिव
सेनिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
सनिता
सनितारौ
सनितारः
मध्यम
सनितासि
सनितास्थः
सनितास्थ
उत्तम
सनितास्मि
सनितास्वः
सनितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
सनिष्यति
सनिष्यतः
सनिष्यन्ति
मध्यम
सनिष्यसि
सनिष्यथः
सनिष्यथ
उत्तम
सनिष्यामि
सनिष्यावः
सनिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
सनुतात् / सनुताद् / सनोतु
सनुताम्
सन्वन्तु
मध्यम
सनुतात् / सनुताद् / सनु
सनुतम्
सनुत
उत्तम
सनवानि
सनवाव
सनवाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
असनोत् / असनोद्
असनुताम्
असन्वन्
मध्यम
असनोः
असनुतम्
असनुत
उत्तम
असनवम्
असन्व / असनुव
असन्म / असनुम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
सनुयात् / सनुयाद्
सनुयाताम्
सनुयुः
मध्यम
सनुयाः
सनुयातम्
सनुयात
उत्तम
सनुयाम्
सनुयाव
सनुयाम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
सायात् / सायाद् / सन्यात् / सन्याद्
सायास्ताम् / सन्यास्ताम्
सायासुः / सन्यासुः
मध्यम
सायाः / सन्याः
सायास्तम् / सन्यास्तम्
सायास्त / सन्यास्त
उत्तम
सायासम् / सन्यासम्
सायास्व / सन्यास्व
सायास्म / सन्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
असानीत् / असानीद् / असनीत् / असनीद्
असानिष्टाम् / असनिष्टाम्
असानिषुः / असनिषुः
मध्यम
असानीः / असनीः
असानिष्टम् / असनिष्टम्
असानिष्ट / असनिष्ट
उत्तम
असानिषम् / असनिषम्
असानिष्व / असनिष्व
असानिष्म / असनिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
असनिष्यत् / असनिष्यद्
असनिष्यताम्
असनिष्यन्
मध्यम
असनिष्यः
असनिष्यतम्
असनिष्यत
उत्तम
असनिष्यम्
असनिष्याव
असनिष्याम