सन् धातुरूपाणि - षनुँ दाने - तनादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
सनुते
सन्वाते
सन्वते
मध्यम
सनुषे
सन्वाथे
सनुध्वे
उत्तम
सन्वे
सन्वहे / सनुवहे
सन्महे / सनुमहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
सेने
सेनाते
सेनिरे
मध्यम
सेनिषे
सेनाथे
सेनिध्वे
उत्तम
सेने
सेनिवहे
सेनिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
सनिता
सनितारौ
सनितारः
मध्यम
सनितासे
सनितासाथे
सनिताध्वे
उत्तम
सनिताहे
सनितास्वहे
सनितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
सनिष्यते
सनिष्येते
सनिष्यन्ते
मध्यम
सनिष्यसे
सनिष्येथे
सनिष्यध्वे
उत्तम
सनिष्ये
सनिष्यावहे
सनिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
सनुताम्
सन्वाताम्
सन्वताम्
मध्यम
सनुष्व
सन्वाथाम्
सनुध्वम्
उत्तम
सनवै
सनवावहै
सनवामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
असनुत
असन्वाताम्
असन्वत
मध्यम
असनुथाः
असन्वाथाम्
असनुध्वम्
उत्तम
असन्वि
असन्वहि / असनुवहि
असन्महि / असनुमहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
सन्वीत
सन्वीयाताम्
सन्वीरन्
मध्यम
सन्वीथाः
सन्वीयाथाम्
सन्वीध्वम्
उत्तम
सन्वीय
सन्वीवहि
सन्वीमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
सनिषीष्ट
सनिषीयास्ताम्
सनिषीरन्
मध्यम
सनिषीष्ठाः
सनिषीयास्थाम्
सनिषीध्वम्
उत्तम
सनिषीय
सनिषीवहि
सनिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
असात / असनिष्ट
असनिषाताम्
असनिषत
मध्यम
असाथाः / असनिष्ठाः
असनिषाथाम्
असनिढ्वम्
उत्तम
असनिषि
असनिष्वहि
असनिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
असनिष्यत
असनिष्येताम्
असनिष्यन्त
मध्यम
असनिष्यथाः
असनिष्येथाम्
असनिष्यध्वम्
उत्तम
असनिष्ये
असनिष्यावहि
असनिष्यामहि