सन् धातुरूपाणि - षनुँ दाने - तनादिः - कर्तरि प्रयोगः


 
 

लट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
सनोति
सनुतः
सन्वन्ति
मध्यम
सनोषि
सनुथः
सनुथ
उत्तम
सनोमि
सन्वः / सनुवः
सन्मः / सनुमः
 

लट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सनुते
सन्वाते
सन्वते
मध्यम
सनुषे
सन्वाथे
सनुध्वे
उत्तम
सन्वे
सन्वहे / सनुवहे
सन्महे / सनुमहे
 

लिट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
ससान
सेनतुः
सेनुः
मध्यम
सेनिथ
सेनथुः
सेन
उत्तम
ससन / ससान
सेनिव
सेनिम
 

लिट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सेने
सेनाते
सेनिरे
मध्यम
सेनिषे
सेनाथे
सेनिध्वे
उत्तम
सेने
सेनिवहे
सेनिमहे
 

लुट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
सनिता
सनितारौ
सनितारः
मध्यम
सनितासि
सनितास्थः
सनितास्थ
उत्तम
सनितास्मि
सनितास्वः
सनितास्मः
 

लुट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सनिता
सनितारौ
सनितारः
मध्यम
सनितासे
सनितासाथे
सनिताध्वे
उत्तम
सनिताहे
सनितास्वहे
सनितास्महे
 

लृट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
सनिष्यति
सनिष्यतः
सनिष्यन्ति
मध्यम
सनिष्यसि
सनिष्यथः
सनिष्यथ
उत्तम
सनिष्यामि
सनिष्यावः
सनिष्यामः
 

लृट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सनिष्यते
सनिष्येते
सनिष्यन्ते
मध्यम
सनिष्यसे
सनिष्येथे
सनिष्यध्वे
उत्तम
सनिष्ये
सनिष्यावहे
सनिष्यामहे
 

लोट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
सनुतात् / सनुताद् / सनोतु
सनुताम्
सन्वन्तु
मध्यम
सनुतात् / सनुताद् / सनु
सनुतम्
सनुत
उत्तम
सनवानि
सनवाव
सनवाम
 

लोट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सनुताम्
सन्वाताम्
सन्वताम्
मध्यम
सनुष्व
सन्वाथाम्
सनुध्वम्
उत्तम
सनवै
सनवावहै
सनवामहै
 

लङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
असनोत् / असनोद्
असनुताम्
असन्वन्
मध्यम
असनोः
असनुतम्
असनुत
उत्तम
असनवम्
असन्व / असनुव
असन्म / असनुम
 

लङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
असनुत
असन्वाताम्
असन्वत
मध्यम
असनुथाः
असन्वाथाम्
असनुध्वम्
उत्तम
असन्वि
असन्वहि / असनुवहि
असन्महि / असनुमहि
 

विधिलिङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
सनुयात् / सनुयाद्
सनुयाताम्
सनुयुः
मध्यम
सनुयाः
सनुयातम्
सनुयात
उत्तम
सनुयाम्
सनुयाव
सनुयाम
 

विधिलिङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सन्वीत
सन्वीयाताम्
सन्वीरन्
मध्यम
सन्वीथाः
सन्वीयाथाम्
सन्वीध्वम्
उत्तम
सन्वीय
सन्वीवहि
सन्वीमहि
 

आशीर्लिङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
सायात् / सायाद् / सन्यात् / सन्याद्
सायास्ताम् / सन्यास्ताम्
सायासुः / सन्यासुः
मध्यम
सायाः / सन्याः
सायास्तम् / सन्यास्तम्
सायास्त / सन्यास्त
उत्तम
सायासम् / सन्यासम्
सायास्व / सन्यास्व
सायास्म / सन्यास्म
 

आशीर्लिङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सनिषीष्ट
सनिषीयास्ताम्
सनिषीरन्
मध्यम
सनिषीष्ठाः
सनिषीयास्थाम्
सनिषीध्वम्
उत्तम
सनिषीय
सनिषीवहि
सनिषीमहि
 

लुङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
असानीत् / असानीद् / असनीत् / असनीद्
असानिष्टाम् / असनिष्टाम्
असानिषुः / असनिषुः
मध्यम
असानीः / असनीः
असानिष्टम् / असनिष्टम्
असानिष्ट / असनिष्ट
उत्तम
असानिषम् / असनिषम्
असानिष्व / असनिष्व
असानिष्म / असनिष्म
 

लुङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
असात / असनिष्ट
असनिषाताम्
असनिषत
मध्यम
असाथाः / असनिष्ठाः
असनिषाथाम्
असनिढ्वम्
उत्तम
असनिषि
असनिष्वहि
असनिष्महि
 

लृङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
असनिष्यत् / असनिष्यद्
असनिष्यताम्
असनिष्यन्
मध्यम
असनिष्यः
असनिष्यतम्
असनिष्यत
उत्तम
असनिष्यम्
असनिष्याव
असनिष्याम
 

लृङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
असनिष्यत
असनिष्येताम्
असनिष्यन्त
मध्यम
असनिष्यथाः
असनिष्येथाम्
असनिष्यध्वम्
उत्तम
असनिष्ये
असनिष्यावहि
असनिष्यामहि