सद् धातुरूपाणि - षदॢँ विशरणगत्यवसादनेषु - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
सीदति
सीदतः
सीदन्ति
मध्यम
सीदसि
सीदथः
सीदथ
उत्तम
सीदामि
सीदावः
सीदामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
ससाद
सेदतुः
सेदुः
मध्यम
सेदिथ / ससत्थ
सेदथुः
सेद
उत्तम
ससद / ससाद
सेदिव
सेदिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
सत्ता
सत्तारौ
सत्तारः
मध्यम
सत्तासि
सत्तास्थः
सत्तास्थ
उत्तम
सत्तास्मि
सत्तास्वः
सत्तास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
सत्स्यति
सत्स्यतः
सत्स्यन्ति
मध्यम
सत्स्यसि
सत्स्यथः
सत्स्यथ
उत्तम
सत्स्यामि
सत्स्यावः
सत्स्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
सीदतात् / सीदताद् / सीदतु
सीदताम्
सीदन्तु
मध्यम
सीदतात् / सीदताद् / सीद
सीदतम्
सीदत
उत्तम
सीदानि
सीदाव
सीदाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
असीदत् / असीदद्
असीदताम्
असीदन्
मध्यम
असीदः
असीदतम्
असीदत
उत्तम
असीदम्
असीदाव
असीदाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
सीदेत् / सीदेद्
सीदेताम्
सीदेयुः
मध्यम
सीदेः
सीदेतम्
सीदेत
उत्तम
सीदेयम्
सीदेव
सीदेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
सद्यात् / सद्याद्
सद्यास्ताम्
सद्यासुः
मध्यम
सद्याः
सद्यास्तम्
सद्यास्त
उत्तम
सद्यासम्
सद्यास्व
सद्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
असदत् / असदद्
असदताम्
असदन्
मध्यम
असदः
असदतम्
असदत
उत्तम
असदम्
असदाव
असदाम
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
असत्स्यत् / असत्स्यद्
असत्स्यताम्
असत्स्यन्
मध्यम
असत्स्यः
असत्स्यतम्
असत्स्यत
उत्तम
असत्स्यम्
असत्स्याव
असत्स्याम