सट् धातुरूपाणि - षटँ अवयवे - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
सटति
सटतः
सटन्ति
मध्यम
सटसि
सटथः
सटथ
उत्तम
सटामि
सटावः
सटामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
ससाट
सेटतुः
सेटुः
मध्यम
सेटिथ
सेटथुः
सेट
उत्तम
ससट / ससाट
सेटिव
सेटिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
सटिता
सटितारौ
सटितारः
मध्यम
सटितासि
सटितास्थः
सटितास्थ
उत्तम
सटितास्मि
सटितास्वः
सटितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
सटिष्यति
सटिष्यतः
सटिष्यन्ति
मध्यम
सटिष्यसि
सटिष्यथः
सटिष्यथ
उत्तम
सटिष्यामि
सटिष्यावः
सटिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
सटतात् / सटताद् / सटतु
सटताम्
सटन्तु
मध्यम
सटतात् / सटताद् / सट
सटतम्
सटत
उत्तम
सटानि
सटाव
सटाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
असटत् / असटद्
असटताम्
असटन्
मध्यम
असटः
असटतम्
असटत
उत्तम
असटम्
असटाव
असटाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
सटेत् / सटेद्
सटेताम्
सटेयुः
मध्यम
सटेः
सटेतम्
सटेत
उत्तम
सटेयम्
सटेव
सटेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
सट्यात् / सट्याद्
सट्यास्ताम्
सट्यासुः
मध्यम
सट्याः
सट्यास्तम्
सट्यास्त
उत्तम
सट्यासम्
सट्यास्व
सट्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
असाटीत् / असाटीद् / असटीत् / असटीद्
असाटिष्टाम् / असटिष्टाम्
असाटिषुः / असटिषुः
मध्यम
असाटीः / असटीः
असाटिष्टम् / असटिष्टम्
असाटिष्ट / असटिष्ट
उत्तम
असाटिषम् / असटिषम्
असाटिष्व / असटिष्व
असाटिष्म / असटिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
असटिष्यत् / असटिष्यद्
असटिष्यताम्
असटिष्यन्
मध्यम
असटिष्यः
असटिष्यतम्
असटिष्यत
उत्तम
असटिष्यम्
असटिष्याव
असटिष्याम