सञ्ज् धातुरूपाणि - षञ्जँ सङ्गे - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
सजति
सजतः
सजन्ति
मध्यम
सजसि
सजथः
सजथ
उत्तम
सजामि
सजावः
सजामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
ससञ्ज
ससञ्जतुः
ससञ्जुः
मध्यम
ससञ्जिथ / ससङ्क्थ
ससञ्जथुः
ससञ्ज
उत्तम
ससञ्ज
ससञ्जिव
ससञ्जिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
सङ्क्ता
सङ्क्तारौ
सङ्क्तारः
मध्यम
सङ्क्तासि
सङ्क्तास्थः
सङ्क्तास्थ
उत्तम
सङ्क्तास्मि
सङ्क्तास्वः
सङ्क्तास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
सङ्क्ष्यति
सङ्क्ष्यतः
सङ्क्ष्यन्ति
मध्यम
सङ्क्ष्यसि
सङ्क्ष्यथः
सङ्क्ष्यथ
उत्तम
सङ्क्ष्यामि
सङ्क्ष्यावः
सङ्क्ष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
सजतात् / सजताद् / सजतु
सजताम्
सजन्तु
मध्यम
सजतात् / सजताद् / सज
सजतम्
सजत
उत्तम
सजानि
सजाव
सजाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
असजत् / असजद्
असजताम्
असजन्
मध्यम
असजः
असजतम्
असजत
उत्तम
असजम्
असजाव
असजाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
सजेत् / सजेद्
सजेताम्
सजेयुः
मध्यम
सजेः
सजेतम्
सजेत
उत्तम
सजेयम्
सजेव
सजेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
सज्यात् / सज्याद्
सज्यास्ताम्
सज्यासुः
मध्यम
सज्याः
सज्यास्तम्
सज्यास्त
उत्तम
सज्यासम्
सज्यास्व
सज्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
असाङ्क्षीत् / असाङ्क्षीद्
असाङ्क्ताम्
असाङ्क्षुः
मध्यम
असाङ्क्षीः
असाङ्क्तम्
असाङ्क्त
उत्तम
असाङ्क्षम्
असाङ्क्ष्व
असाङ्क्ष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
असङ्क्ष्यत् / असङ्क्ष्यद्
असङ्क्ष्यताम्
असङ्क्ष्यन्
मध्यम
असङ्क्ष्यः
असङ्क्ष्यतम्
असङ्क्ष्यत
उत्तम
असङ्क्ष्यम्
असङ्क्ष्याव
असङ्क्ष्याम