सच् धातुरूपाणि - षचँ सेचने सेवने च - भ्वादिः - कर्तरि प्रयोगः


 
 

लट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
सचति
सचतः
सचन्ति
मध्यम
सचसि
सचथः
सचथ
उत्तम
सचामि
सचावः
सचामः
 

लट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सचते
सचेते
सचन्ते
मध्यम
सचसे
सचेथे
सचध्वे
उत्तम
सचे
सचावहे
सचामहे
 

लिट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
ससाच
सेचतुः
सेचुः
मध्यम
सेचिथ
सेचथुः
सेच
उत्तम
ससच / ससाच
सेचिव
सेचिम
 

लिट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सेचे
सेचाते
सेचिरे
मध्यम
सेचिषे
सेचाथे
सेचिध्वे
उत्तम
सेचे
सेचिवहे
सेचिमहे
 

लुट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
सचिता
सचितारौ
सचितारः
मध्यम
सचितासि
सचितास्थः
सचितास्थ
उत्तम
सचितास्मि
सचितास्वः
सचितास्मः
 

लुट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सचिता
सचितारौ
सचितारः
मध्यम
सचितासे
सचितासाथे
सचिताध्वे
उत्तम
सचिताहे
सचितास्वहे
सचितास्महे
 

लृट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
सचिष्यति
सचिष्यतः
सचिष्यन्ति
मध्यम
सचिष्यसि
सचिष्यथः
सचिष्यथ
उत्तम
सचिष्यामि
सचिष्यावः
सचिष्यामः
 

लृट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सचिष्यते
सचिष्येते
सचिष्यन्ते
मध्यम
सचिष्यसे
सचिष्येथे
सचिष्यध्वे
उत्तम
सचिष्ये
सचिष्यावहे
सचिष्यामहे
 

लोट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
सचतात् / सचताद् / सचतु
सचताम्
सचन्तु
मध्यम
सचतात् / सचताद् / सच
सचतम्
सचत
उत्तम
सचानि
सचाव
सचाम
 

लोट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सचताम्
सचेताम्
सचन्ताम्
मध्यम
सचस्व
सचेथाम्
सचध्वम्
उत्तम
सचै
सचावहै
सचामहै
 

लङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
असचत् / असचद्
असचताम्
असचन्
मध्यम
असचः
असचतम्
असचत
उत्तम
असचम्
असचाव
असचाम
 

लङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
असचत
असचेताम्
असचन्त
मध्यम
असचथाः
असचेथाम्
असचध्वम्
उत्तम
असचे
असचावहि
असचामहि
 

विधिलिङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
सचेत् / सचेद्
सचेताम्
सचेयुः
मध्यम
सचेः
सचेतम्
सचेत
उत्तम
सचेयम्
सचेव
सचेम
 

विधिलिङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सचेत
सचेयाताम्
सचेरन्
मध्यम
सचेथाः
सचेयाथाम्
सचेध्वम्
उत्तम
सचेय
सचेवहि
सचेमहि
 

आशीर्लिङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
सच्यात् / सच्याद्
सच्यास्ताम्
सच्यासुः
मध्यम
सच्याः
सच्यास्तम्
सच्यास्त
उत्तम
सच्यासम्
सच्यास्व
सच्यास्म
 

आशीर्लिङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सचिषीष्ट
सचिषीयास्ताम्
सचिषीरन्
मध्यम
सचिषीष्ठाः
सचिषीयास्थाम्
सचिषीध्वम्
उत्तम
सचिषीय
सचिषीवहि
सचिषीमहि
 

लुङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
असाचीत् / असाचीद् / असचीत् / असचीद्
असाचिष्टाम् / असचिष्टाम्
असाचिषुः / असचिषुः
मध्यम
असाचीः / असचीः
असाचिष्टम् / असचिष्टम्
असाचिष्ट / असचिष्ट
उत्तम
असाचिषम् / असचिषम्
असाचिष्व / असचिष्व
असाचिष्म / असचिष्म
 

लुङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
असचिष्ट
असचिषाताम्
असचिषत
मध्यम
असचिष्ठाः
असचिषाथाम्
असचिढ्वम्
उत्तम
असचिषि
असचिष्वहि
असचिष्महि
 

लृङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
असचिष्यत् / असचिष्यद्
असचिष्यताम्
असचिष्यन्
मध्यम
असचिष्यः
असचिष्यतम्
असचिष्यत
उत्तम
असचिष्यम्
असचिष्याव
असचिष्याम
 

लृङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
असचिष्यत
असचिष्येताम्
असचिष्यन्त
मध्यम
असचिष्यथाः
असचिष्येथाम्
असचिष्यध्वम्
उत्तम
असचिष्ये
असचिष्यावहि
असचिष्यामहि