सग् धातुरूपाणि - षगेँ संवरणे - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
सगति
सगतः
सगन्ति
मध्यम
सगसि
सगथः
सगथ
उत्तम
सगामि
सगावः
सगामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
ससाग
सेगतुः
सेगुः
मध्यम
सेगिथ
सेगथुः
सेग
उत्तम
ससग / ससाग
सेगिव
सेगिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
सगिता
सगितारौ
सगितारः
मध्यम
सगितासि
सगितास्थः
सगितास्थ
उत्तम
सगितास्मि
सगितास्वः
सगितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
सगिष्यति
सगिष्यतः
सगिष्यन्ति
मध्यम
सगिष्यसि
सगिष्यथः
सगिष्यथ
उत्तम
सगिष्यामि
सगिष्यावः
सगिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
सगतात् / सगताद् / सगतु
सगताम्
सगन्तु
मध्यम
सगतात् / सगताद् / सग
सगतम्
सगत
उत्तम
सगानि
सगाव
सगाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
असगत् / असगद्
असगताम्
असगन्
मध्यम
असगः
असगतम्
असगत
उत्तम
असगम्
असगाव
असगाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
सगेत् / सगेद्
सगेताम्
सगेयुः
मध्यम
सगेः
सगेतम्
सगेत
उत्तम
सगेयम्
सगेव
सगेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
सग्यात् / सग्याद्
सग्यास्ताम्
सग्यासुः
मध्यम
सग्याः
सग्यास्तम्
सग्यास्त
उत्तम
सग्यासम्
सग्यास्व
सग्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
असगीत् / असगीद्
असगिष्टाम्
असगिषुः
मध्यम
असगीः
असगिष्टम्
असगिष्ट
उत्तम
असगिषम्
असगिष्व
असगिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
असगिष्यत् / असगिष्यद्
असगिष्यताम्
असगिष्यन्
मध्यम
असगिष्यः
असगिष्यतम्
असगिष्यत
उत्तम
असगिष्यम्
असगिष्याव
असगिष्याम