स्वस्क् धातुरूपाणि - ष्वस्कँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
स्वस्किषीष्ट
स्वस्किषीयास्ताम्
स्वस्किषीरन्
मध्यम
स्वस्किषीष्ठाः
स्वस्किषीयास्थाम्
स्वस्किषीध्वम्
उत्तम
स्वस्किषीय
स्वस्किषीवहि
स्वस्किषीमहि