ष्ठिव् धातुरूपाणि - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्

ष्ठिवुँ निरसने - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
ष्ठीवतात् / ष्ठीवताद् / ष्ठीवतु
ष्ठीवताम्
ष्ठीवन्तु
मध्यम
ष्ठीवतात् / ष्ठीवताद् / ष्ठीव
ष्ठीवतम्
ष्ठीवत
उत्तम
ष्ठीवानि
ष्ठीवाव
ष्ठीवाम