ष्ठिव् धातुरूपाणि - कर्तरि प्रयोगः लृङ् लकारः परस्मै पदम्

ष्ठिवुँ निरसने - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अष्ठेविष्यत् / अष्ठेविष्यद्
अष्ठेविष्यताम्
अष्ठेविष्यन्
मध्यम
अष्ठेविष्यः
अष्ठेविष्यतम्
अष्ठेविष्यत
उत्तम
अष्ठेविष्यम्
अष्ठेविष्याव
अष्ठेविष्याम