ष्ठिव् धातुरूपाणि - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम्

ष्ठिवुँ निरसने - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
ष्ठीव्यात् / ष्ठीव्याद्
ष्ठीव्यास्ताम्
ष्ठीव्यासुः
मध्यम
ष्ठीव्याः
ष्ठीव्यास्तम्
ष्ठीव्यास्त
उत्तम
ष्ठीव्यासम्
ष्ठीव्यास्व
ष्ठीव्यास्म