ष्ठिव् धातुरूपाणि

ष्ठिवुँ निरसने - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्

 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
ष्ठीवति
ष्ठीवतः
ष्ठीवन्ति
मध्यम
ष्ठीवसि
ष्ठीवथः
ष्ठीवथ
उत्तम
ष्ठीवामि
ष्ठीवावः
ष्ठीवामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
टिष्ठेव
टिष्ठिवतुः
टिष्ठिवुः
मध्यम
टिष्ठेविथ
टिष्ठिवथुः
टिष्ठिव
उत्तम
टिष्ठेव
टिष्ठिविव
टिष्ठिविम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
ष्ठेविता
ष्ठेवितारौ
ष्ठेवितारः
मध्यम
ष्ठेवितासि
ष्ठेवितास्थः
ष्ठेवितास्थ
उत्तम
ष्ठेवितास्मि
ष्ठेवितास्वः
ष्ठेवितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
ष्ठेविष्यति
ष्ठेविष्यतः
ष्ठेविष्यन्ति
मध्यम
ष्ठेविष्यसि
ष्ठेविष्यथः
ष्ठेविष्यथ
उत्तम
ष्ठेविष्यामि
ष्ठेविष्यावः
ष्ठेविष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
ष्ठीवतात् / ष्ठीवताद् / ष्ठीवतु
ष्ठीवताम्
ष्ठीवन्तु
मध्यम
ष्ठीवतात् / ष्ठीवताद् / ष्ठीव
ष्ठीवतम्
ष्ठीवत
उत्तम
ष्ठीवानि
ष्ठीवाव
ष्ठीवाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अष्ठीवत् / अष्ठीवद्
अष्ठीवताम्
अष्ठीवन्
मध्यम
अष्ठीवः
अष्ठीवतम्
अष्ठीवत
उत्तम
अष्ठीवम्
अष्ठीवाव
अष्ठीवाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
ष्ठीवेत् / ष्ठीवेद्
ष्ठीवेताम्
ष्ठीवेयुः
मध्यम
ष्ठीवेः
ष्ठीवेतम्
ष्ठीवेत
उत्तम
ष्ठीवेयम्
ष्ठीवेव
ष्ठीवेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
ष्ठीव्यात् / ष्ठीव्याद्
ष्ठीव्यास्ताम्
ष्ठीव्यासुः
मध्यम
ष्ठीव्याः
ष्ठीव्यास्तम्
ष्ठीव्यास्त
उत्तम
ष्ठीव्यासम्
ष्ठीव्यास्व
ष्ठीव्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अष्ठेवीत् / अष्ठेवीद्
अष्ठेविष्टाम्
अष्ठेविषुः
मध्यम
अष्ठेवीः
अष्ठेविष्टम्
अष्ठेविष्ट
उत्तम
अष्ठेविषम्
अष्ठेविष्व
अष्ठेविष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अष्ठेविष्यत् / अष्ठेविष्यद्
अष्ठेविष्यताम्
अष्ठेविष्यन्
मध्यम
अष्ठेविष्यः
अष्ठेविष्यतम्
अष्ठेविष्यत
उत्तम
अष्ठेविष्यम्
अष्ठेविष्याव
अष्ठेविष्याम