ष्ठिव् धातुरूपाणि - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्

ष्ठिवुँ निरसने - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
ष्ठीवेत् / ष्ठीवेद्
ष्ठीवेताम्
ष्ठीवेयुः
मध्यम
ष्ठीवेः
ष्ठीवेतम्
ष्ठीवेत
उत्तम
ष्ठीवेयम्
ष्ठीवेव
ष्ठीवेम