ष्ठिव् धातुरूपाणि - ष्ठिवुँ निरसने केचिदिहेमं न पठन्ति - दिवादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
ष्ठीव्येत् / ष्ठीव्येद्
ष्ठीव्येताम्
ष्ठीव्येयुः
मध्यम
ष्ठीव्येः
ष्ठीव्येतम्
ष्ठीव्येत
उत्तम
ष्ठीव्येयम्
ष्ठीव्येव
ष्ठीव्येम