ष्ठिव् धातुरूपाणि - ष्ठिवुँ निरसने केचिदिहेमं न पठन्ति - दिवादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
ष्ठीव्यतात् / ष्ठीव्यताद् / ष्ठीव्यतु
ष्ठीव्यताम्
ष्ठीव्यन्तु
मध्यम
ष्ठीव्यतात् / ष्ठीव्यताद् / ष्ठीव्य
ष्ठीव्यतम्
ष्ठीव्यत
उत्तम
ष्ठीव्यानि
ष्ठीव्याव
ष्ठीव्याम