ष्ठिव् धातुरूपाणि - ष्ठिवुँ निरसने केचिदिहेमं न पठन्ति - दिवादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अष्ठीव्यत् / अष्ठीव्यद्
अष्ठीव्यताम्
अष्ठीव्यन्
मध्यम
अष्ठीव्यः
अष्ठीव्यतम्
अष्ठीव्यत
उत्तम
अष्ठीव्यम्
अष्ठीव्याव
अष्ठीव्याम