श्वि धातुरूपाणि - टुओँश्वि गतिवृद्ध्योः - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
श्वयति
श्वयतः
श्वयन्ति
मध्यम
श्वयसि
श्वयथः
श्वयथ
उत्तम
श्वयामि
श्वयावः
श्वयामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
शुशाव / शिश्वाय
शुशुवतुः / शिशुवतुः
शुशुवुः / शिशुवुः
मध्यम
शुशविथ / शिश्वयिथ
शुशुवथुः / शिशुवथुः
शुशुव / शिशुव
उत्तम
शुशव / शुशाव / शिश्वय / शिश्वाय
शुशुविव / शिशुविव
शुशुविम / शिशुविम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
श्वयिता
श्वयितारौ
श्वयितारः
मध्यम
श्वयितासि
श्वयितास्थः
श्वयितास्थ
उत्तम
श्वयितास्मि
श्वयितास्वः
श्वयितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
श्वयिष्यति
श्वयिष्यतः
श्वयिष्यन्ति
मध्यम
श्वयिष्यसि
श्वयिष्यथः
श्वयिष्यथ
उत्तम
श्वयिष्यामि
श्वयिष्यावः
श्वयिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
श्वयतात् / श्वयताद् / श्वयतु
श्वयताम्
श्वयन्तु
मध्यम
श्वयतात् / श्वयताद् / श्वय
श्वयतम्
श्वयत
उत्तम
श्वयानि
श्वयाव
श्वयाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अश्वयत् / अश्वयद्
अश्वयताम्
अश्वयन्
मध्यम
अश्वयः
अश्वयतम्
अश्वयत
उत्तम
अश्वयम्
अश्वयाव
अश्वयाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
श्वयेत् / श्वयेद्
श्वयेताम्
श्वयेयुः
मध्यम
श्वयेः
श्वयेतम्
श्वयेत
उत्तम
श्वयेयम्
श्वयेव
श्वयेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
शूयात् / शूयाद्
शूयास्ताम्
शूयासुः
मध्यम
शूयाः
शूयास्तम्
शूयास्त
उत्तम
शूयासम्
शूयास्व
शूयास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अश्वत् / अश्वद् / अशिश्वियत् / अशिश्वियद् / अश्वयीत् / अश्वयीद्
अश्वताम् / अशिश्वियताम् / अश्वयिष्टाम्
अश्वन् / अशिश्वियन् / अश्वयिषुः
मध्यम
अश्वः / अशिश्वियः / अश्वयीः
अश्वतम् / अशिश्वियतम् / अश्वयिष्टम्
अश्वत / अशिश्वियत / अश्वयिष्ट
उत्तम
अश्वम् / अशिश्वियम् / अश्वयिषम्
अश्वाव / अशिश्वियाव / अश्वयिष्व
अश्वाम / अशिश्वियाम / अश्वयिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अश्वयिष्यत् / अश्वयिष्यद्
अश्वयिष्यताम्
अश्वयिष्यन्
मध्यम
अश्वयिष्यः
अश्वयिष्यतम्
अश्वयिष्यत
उत्तम
अश्वयिष्यम्
अश्वयिष्याव
अश्वयिष्याम