श्वि धातुरूपाणि - टुओँश्वि गतिवृद्ध्योः - भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
श्वयेत् / श्वयेद्
श्वयेताम्
श्वयेयुः
मध्यम
श्वयेः
श्वयेतम्
श्वयेत
उत्तम
श्वयेयम्
श्वयेव
श्वयेम