श्विन्द् धातुरूपाणि - श्विदिँ श्वैत्ये - भ्वादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
श्विन्दते
श्विन्देते
श्विन्दन्ते
मध्यम
श्विन्दसे
श्विन्देथे
श्विन्दध्वे
उत्तम
श्विन्दे
श्विन्दावहे
श्विन्दामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
शिश्विन्दे
शिश्विन्दाते
शिश्विन्दिरे
मध्यम
शिश्विन्दिषे
शिश्विन्दाथे
शिश्विन्दिध्वे
उत्तम
शिश्विन्दे
शिश्विन्दिवहे
शिश्विन्दिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
श्विन्दिता
श्विन्दितारौ
श्विन्दितारः
मध्यम
श्विन्दितासे
श्विन्दितासाथे
श्विन्दिताध्वे
उत्तम
श्विन्दिताहे
श्विन्दितास्वहे
श्विन्दितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
श्विन्दिष्यते
श्विन्दिष्येते
श्विन्दिष्यन्ते
मध्यम
श्विन्दिष्यसे
श्विन्दिष्येथे
श्विन्दिष्यध्वे
उत्तम
श्विन्दिष्ये
श्विन्दिष्यावहे
श्विन्दिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
श्विन्दताम्
श्विन्देताम्
श्विन्दन्ताम्
मध्यम
श्विन्दस्व
श्विन्देथाम्
श्विन्दध्वम्
उत्तम
श्विन्दै
श्विन्दावहै
श्विन्दामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अश्विन्दत
अश्विन्देताम्
अश्विन्दन्त
मध्यम
अश्विन्दथाः
अश्विन्देथाम्
अश्विन्दध्वम्
उत्तम
अश्विन्दे
अश्विन्दावहि
अश्विन्दामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
श्विन्देत
श्विन्देयाताम्
श्विन्देरन्
मध्यम
श्विन्देथाः
श्विन्देयाथाम्
श्विन्देध्वम्
उत्तम
श्विन्देय
श्विन्देवहि
श्विन्देमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
श्विन्दिषीष्ट
श्विन्दिषीयास्ताम्
श्विन्दिषीरन्
मध्यम
श्विन्दिषीष्ठाः
श्विन्दिषीयास्थाम्
श्विन्दिषीध्वम्
उत्तम
श्विन्दिषीय
श्विन्दिषीवहि
श्विन्दिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अश्विन्दिष्ट
अश्विन्दिषाताम्
अश्विन्दिषत
मध्यम
अश्विन्दिष्ठाः
अश्विन्दिषाथाम्
अश्विन्दिढ्वम्
उत्तम
अश्विन्दिषि
अश्विन्दिष्वहि
अश्विन्दिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अश्विन्दिष्यत
अश्विन्दिष्येताम्
अश्विन्दिष्यन्त
मध्यम
अश्विन्दिष्यथाः
अश्विन्दिष्येथाम्
अश्विन्दिष्यध्वम्
उत्तम
अश्विन्दिष्ये
अश्विन्दिष्यावहि
अश्विन्दिष्यामहि