श्विन्द् धातुरूपाणि - श्विदिँ श्वैत्ये - भ्वादिः - लृङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अश्विन्दिष्यत
अश्विन्दिष्येताम्
अश्विन्दिष्यन्त
मध्यम
अश्विन्दिष्यथाः
अश्विन्दिष्येथाम्
अश्विन्दिष्यध्वम्
उत्तम
अश्विन्दिष्ये
अश्विन्दिष्यावहि
अश्विन्दिष्यामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अश्विन्दिष्यत
अश्विन्दिष्येताम्
अश्विन्दिष्यन्त
मध्यम
अश्विन्दिष्यथाः
अश्विन्दिष्येथाम्
अश्विन्दिष्यध्वम्
उत्तम
अश्विन्दिष्ये
अश्विन्दिष्यावहि
अश्विन्दिष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः