श्विन्द् धातुरूपाणि - श्विदिँ श्वैत्ये - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
श्विन्दिषीष्ट
श्विन्दिषीयास्ताम्
श्विन्दिषीरन्
मध्यम
श्विन्दिषीष्ठाः
श्विन्दिषीयास्थाम्
श्विन्दिषीध्वम्
उत्तम
श्विन्दिषीय
श्विन्दिषीवहि
श्विन्दिषीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
श्विन्दिषीष्ट
श्विन्दिषीयास्ताम्
श्विन्दिषीरन्
मध्यम
श्विन्दिषीष्ठाः
श्विन्दिषीयास्थाम्
श्विन्दिषीध्वम्
उत्तम
श्विन्दिषीय
श्विन्दिषीवहि
श्विन्दिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः