श्विन्द् धातुरूपाणि - श्विदिँ श्वैत्ये - भ्वादिः - कर्तरि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
श्विन्दिता
श्विन्दितारौ
श्विन्दितारः
मध्यम
श्विन्दितासे
श्विन्दितासाथे
श्विन्दिताध्वे
उत्तम
श्विन्दिताहे
श्विन्दितास्वहे
श्विन्दितास्महे