श्वित् धातुरूपाणि - श्विताँ वर्णे - भ्वादिः - कर्तरि प्रयोगः लृङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अश्वेतिष्यत् / अश्वेतिष्यद्
अश्वेतिष्यताम्
अश्वेतिष्यन्
मध्यम
अश्वेतिष्यः
अश्वेतिष्यतम्
अश्वेतिष्यत
उत्तम
अश्वेतिष्यम्
अश्वेतिष्याव
अश्वेतिष्याम