श्वित् धातुरूपाणि - श्विताँ वर्णे - भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
श्वेतिता
श्वेतितारौ
श्वेतितारः
मध्यम
श्वेतितासि
श्वेतितास्थः
श्वेतितास्थ
उत्तम
श्वेतितास्मि
श्वेतितास्वः
श्वेतितास्मः