श्वल् धातुरूपाणि - श्वलँ आशुगमने - भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
श्वलेत् / श्वलेद्
श्वलेताम्
श्वलेयुः
मध्यम
श्वलेः
श्वलेतम्
श्वलेत
उत्तम
श्वलेयम्
श्वलेव
श्वलेम