श्वल् धातुरूपाणि - श्वलँ आशुगमने - भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
श्वलतात् / श्वलताद् / श्वलतु
श्वलताम्
श्वलन्तु
मध्यम
श्वलतात् / श्वलताद् / श्वल
श्वलतम्
श्वलत
उत्तम
श्वलानि
श्वलाव
श्वलाम