श्वल् धातुरूपाणि - श्वलँ आशुगमने - भ्वादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अश्वलत् / अश्वलद्
अश्वलताम्
अश्वलन्
मध्यम
अश्वलः
अश्वलतम्
अश्वलत
उत्तम
अश्वलम्
अश्वलाव
अश्वलाम