श्वल्ल् धातुरूपाणि - श्वल्लँ आशुगमने - भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
श्वल्लेत् / श्वल्लेद्
श्वल्लेताम्
श्वल्लेयुः
मध्यम
श्वल्लेः
श्वल्लेतम्
श्वल्लेत
उत्तम
श्वल्लेयम्
श्वल्लेव
श्वल्लेम