श्वल्ल् धातुरूपाणि - श्वल्लँ आशुगमने - भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
श्वल्लिष्यति
श्वल्लिष्यतः
श्वल्लिष्यन्ति
मध्यम
श्वल्लिष्यसि
श्वल्लिष्यथः
श्वल्लिष्यथ
उत्तम
श्वल्लिष्यामि
श्वल्लिष्यावः
श्वल्लिष्यामः