श्वल्ल् धातुरूपाणि - श्वल्लँ आशुगमने - भ्वादिः - कर्तरि प्रयोगः लृङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अश्वल्लिष्यत् / अश्वल्लिष्यद्
अश्वल्लिष्यताम्
अश्वल्लिष्यन्
मध्यम
अश्वल्लिष्यः
अश्वल्लिष्यतम्
अश्वल्लिष्यत
उत्तम
अश्वल्लिष्यम्
अश्वल्लिष्याव
अश्वल्लिष्याम