श्वञ्च् धातुरूपाणि - श्वचिँ गतौ - भ्वादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अश्वञ्चत
अश्वञ्चेताम्
अश्वञ्चन्त
मध्यम
अश्वञ्चथाः
अश्वञ्चेथाम्
अश्वञ्चध्वम्
उत्तम
अश्वञ्चे
अश्वञ्चावहि
अश्वञ्चामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अश्वञ्च्यत
अश्वञ्च्येताम्
अश्वञ्च्यन्त
मध्यम
अश्वञ्च्यथाः
अश्वञ्च्येथाम्
अश्वञ्च्यध्वम्
उत्तम
अश्वञ्च्ये
अश्वञ्च्यावहि
अश्वञ्च्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः